Religion & Spirituality
ॐ तान्पूर्व्वया नि॒विदा॑ हूम॒हेव्व॒य॒म्भग॑म्मि॒त्र मदि॑ति॒न्द क्ष॑म॒स्रि ध॑ म्अ |
अ॒र्जमणाव वरुनगू सोम॑ म॒श्विना॒ सर॑स्वतीनः॑ सु॒भगा॒ मय॑स्करत् ||
Swastiwachanam Mantra 3 IAST form
oṃ tān pūrv vayā nivida hūmahev vayam bhagam mitra maditin dakśa masri dhamṃ arjja mana̱̐m̐v varuṇa gū̐ soma maśvinā sarasvatī namḥ subhgā mayas karatta
Meaning:-
We call them with a hymn of olden times, bhaga, the friendly Daksha, mitra, Aditi, Aryaman, Varuna, Soma, the Ashvins and Saraswati, may all them grant us felicity.