गंगा विशेष पवित्र नदी क्यों?

Share:

Hindu Reeti Riwaaz हिन्दू रीति रिवाज

Education


महाभारत में कहा गया है-

यद्यकार्यशतम् कृत्वाकृतम् गंगाभिषेचनम् । सर्व तत् तस्य गंगाभ्भो दहत्यग्निरिवेन्धनम् ॥ सर्व कृतयुगे पुण्यम त्रेतायां पुष्करं स्मृतम् । द्वापरेऽपि कुरुक्षेत्रं गंगा कलियुगे स्मृता ॥ पुनाति कर्तिता पापं दृष्य भद्रं प्रयच्छति । अवगाढा च पीता च पुनात्यासप्तमं कुलम ॥ -महाभारत / वनपर्व 85/89-90-93